A 189-12 Śrīcakrapratiṣṭhāprakāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 189/12
Title: Śrīcakrapratiṣṭhāprakāra
Dimensions: 28 x 11.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2160
Remarks:
Reel No. A 189-12 Inventory No. 68780
Title Śrīcakrapratiṣṭhāprakāra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1–9
Size 28.0 x 11.5 cm
Folios 9
Lines per Folio 10–11
Foliation figures in the upper left-hand margin and in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2160
Manuscript Features
vi. saṃ. 1529
śrīcakrapratiṣṭhāprakāra
The NGMPP Catalogue Card refers BSP, 4.2 to this entry. But, the BSP, 4.2 contains only one entry for the perspective title (Śrīcakrarājakalpatā, BSP 4.2 pp. 203).
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīcakrapratiṣṭhāprakāras tu śrītaṃtrarāje ||
cakre devyāṃ tathā śiṣye pratiṣṭhā trividhocyate ||
sā ca tat(tva)vidā kāryā saṃpradāyānurādhina(!) ||
cakre pūjācakre devyāṃ devīmūrttau tattvavidā pratiṣṭhā ⟪‥‥‥kurute⟫ vidhijñena pūrṇābhiṣiktena gurutaḥ prāptānujñenā(!) || tad uktaṃ taṃtrarāje |
gurvanujñām ṛte mā(!)hāl lobhād vā kurute yadi ||
saputradāro(!)nidhanaṃ prāpnuvan nirayaṃ vrajet ||
tasmāt pūrṇābhiśe(!)kenā prāptānujñā<ref name="ftn1">For prāptānujñaḥ</ref> samācared iti
evaṃvidhena kriyamāṇāyāṃ pratiṣṭhāyāṃ kālaviśeṣas tatraiva sthite śubhagrahopete nuktale<ref name="ftn2">Most probably for bhūtale</ref> guṇaśālini || (fol. 1v1–7)
End
iti paścimadvāraṃ saṃpūjyā(!) tato(!)ttaradvāraṃ gatvā tathaivābhyukṣya tasyorddhvaśākhāyāṃ dakṣiṇavāmapārśvayoḥ prāgvan mahālakṣmīsarasvatyai(!) saṃpūjya madhye (oṃ) baṃ baṭukāya namaḥ dvāṃ dvāraśriyai namaḥ punaḥ pūrva⟨var⟩vat śaṃkhanidhyādidehalyaṃ(!) taṃ saṃpūjya †dvārīragre† oṃ saṃ somāya namaḥ iti saṃpūjya || /// (fol. 9r8–9v1)
Colophon
Microfilm Details
Reel No. A 189/12
Date of Filming 02-11-1971
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks Exp. 2 has been filmed twice.
Catalogued by BK
Date 30-06-2008
Bibliography
<references/>